| Singular | Dual | Plural |
Nominativo |
गुहवक्त्रम्
guhavaktram
|
गुहवक्त्रे
guhavaktre
|
गुहवक्त्राणि
guhavaktrāṇi
|
Vocativo |
गुहवक्त्र
guhavaktra
|
गुहवक्त्रे
guhavaktre
|
गुहवक्त्राणि
guhavaktrāṇi
|
Acusativo |
गुहवक्त्रम्
guhavaktram
|
गुहवक्त्रे
guhavaktre
|
गुहवक्त्राणि
guhavaktrāṇi
|
Instrumental |
गुहवक्त्रेण
guhavaktreṇa
|
गुहवक्त्राभ्याम्
guhavaktrābhyām
|
गुहवक्त्रैः
guhavaktraiḥ
|
Dativo |
गुहवक्त्राय
guhavaktrāya
|
गुहवक्त्राभ्याम्
guhavaktrābhyām
|
गुहवक्त्रेभ्यः
guhavaktrebhyaḥ
|
Ablativo |
गुहवक्त्रात्
guhavaktrāt
|
गुहवक्त्राभ्याम्
guhavaktrābhyām
|
गुहवक्त्रेभ्यः
guhavaktrebhyaḥ
|
Genitivo |
गुहवक्त्रस्य
guhavaktrasya
|
गुहवक्त्रयोः
guhavaktrayoḥ
|
गुहवक्त्राणाम्
guhavaktrāṇām
|
Locativo |
गुहवक्त्रे
guhavaktre
|
गुहवक्त्रयोः
guhavaktrayoḥ
|
गुहवक्त्रेषु
guhavaktreṣu
|