Singular | Dual | Plural | |
Nominativo |
गुहहतम्
guhahatam |
गुहहते
guhahate |
गुहहतानि
guhahatāni |
Vocativo |
गुहहत
guhahata |
गुहहते
guhahate |
गुहहतानि
guhahatāni |
Acusativo |
गुहहतम्
guhahatam |
गुहहते
guhahate |
गुहहतानि
guhahatāni |
Instrumental |
गुहहतेन
guhahatena |
गुहहताभ्याम्
guhahatābhyām |
गुहहतैः
guhahataiḥ |
Dativo |
गुहहताय
guhahatāya |
गुहहताभ्याम्
guhahatābhyām |
गुहहतेभ्यः
guhahatebhyaḥ |
Ablativo |
गुहहतात्
guhahatāt |
गुहहताभ्याम्
guhahatābhyām |
गुहहतेभ्यः
guhahatebhyaḥ |
Genitivo |
गुहहतस्य
guhahatasya |
गुहहतयोः
guhahatayoḥ |
गुहहतानाम्
guhahatānām |
Locativo |
गुहहते
guhahate |
गुहहतयोः
guhahatayoḥ |
गुहहतेषु
guhahateṣu |