| Singular | Dual | Plural |
Nominativo |
गुह्यकाधिपतिः
guhyakādhipatiḥ
|
गुह्यकाधिपती
guhyakādhipatī
|
गुह्यकाधिपतयः
guhyakādhipatayaḥ
|
Vocativo |
गुह्यकाधिपते
guhyakādhipate
|
गुह्यकाधिपती
guhyakādhipatī
|
गुह्यकाधिपतयः
guhyakādhipatayaḥ
|
Acusativo |
गुह्यकाधिपतिम्
guhyakādhipatim
|
गुह्यकाधिपती
guhyakādhipatī
|
गुह्यकाधिपतीन्
guhyakādhipatīn
|
Instrumental |
गुह्यकाधिपतिना
guhyakādhipatinā
|
गुह्यकाधिपतिभ्याम्
guhyakādhipatibhyām
|
गुह्यकाधिपतिभिः
guhyakādhipatibhiḥ
|
Dativo |
गुह्यकाधिपतये
guhyakādhipataye
|
गुह्यकाधिपतिभ्याम्
guhyakādhipatibhyām
|
गुह्यकाधिपतिभ्यः
guhyakādhipatibhyaḥ
|
Ablativo |
गुह्यकाधिपतेः
guhyakādhipateḥ
|
गुह्यकाधिपतिभ्याम्
guhyakādhipatibhyām
|
गुह्यकाधिपतिभ्यः
guhyakādhipatibhyaḥ
|
Genitivo |
गुह्यकाधिपतेः
guhyakādhipateḥ
|
गुह्यकाधिपत्योः
guhyakādhipatyoḥ
|
गुह्यकाधिपतीनाम्
guhyakādhipatīnām
|
Locativo |
गुह्यकाधिपतौ
guhyakādhipatau
|
गुह्यकाधिपत्योः
guhyakādhipatyoḥ
|
गुह्यकाधिपतिषु
guhyakādhipatiṣu
|