Singular | Dual | Plural | |
Nominativo |
गोवाली
govālī |
गोवाल्यौ
govālyau |
गोवाल्यः
govālyaḥ |
Vocativo |
गोवालि
govāli |
गोवाल्यौ
govālyau |
गोवाल्यः
govālyaḥ |
Acusativo |
गोवालीम्
govālīm |
गोवाल्यौ
govālyau |
गोवालीः
govālīḥ |
Instrumental |
गोवाल्या
govālyā |
गोवालीभ्याम्
govālībhyām |
गोवालीभिः
govālībhiḥ |
Dativo |
गोवाल्यै
govālyai |
गोवालीभ्याम्
govālībhyām |
गोवालीभ्यः
govālībhyaḥ |
Ablativo |
गोवाल्याः
govālyāḥ |
गोवालीभ्याम्
govālībhyām |
गोवालीभ्यः
govālībhyaḥ |
Genitivo |
गोवाल्याः
govālyāḥ |
गोवाल्योः
govālyoḥ |
गोवालीनाम्
govālīnām |
Locativo |
गोवाल्याम्
govālyām |
गोवाल्योः
govālyoḥ |
गोवालीषु
govālīṣu |