Singular | Dual | Plural | |
Nominativo |
गोपवेषः
gopaveṣaḥ |
गोपवेषौ
gopaveṣau |
गोपवेषाः
gopaveṣāḥ |
Vocativo |
गोपवेष
gopaveṣa |
गोपवेषौ
gopaveṣau |
गोपवेषाः
gopaveṣāḥ |
Acusativo |
गोपवेषम्
gopaveṣam |
गोपवेषौ
gopaveṣau |
गोपवेषान्
gopaveṣān |
Instrumental |
गोपवेषेण
gopaveṣeṇa |
गोपवेषाभ्याम्
gopaveṣābhyām |
गोपवेषैः
gopaveṣaiḥ |
Dativo |
गोपवेषाय
gopaveṣāya |
गोपवेषाभ्याम्
gopaveṣābhyām |
गोपवेषेभ्यः
gopaveṣebhyaḥ |
Ablativo |
गोपवेषात्
gopaveṣāt |
गोपवेषाभ्याम्
gopaveṣābhyām |
गोपवेषेभ्यः
gopaveṣebhyaḥ |
Genitivo |
गोपवेषस्य
gopaveṣasya |
गोपवेषयोः
gopaveṣayoḥ |
गोपवेषाणाम्
gopaveṣāṇām |
Locativo |
गोपवेषे
gopaveṣe |
गोपवेषयोः
gopaveṣayoḥ |
गोपवेषेषु
gopaveṣeṣu |