| Singular | Dual | Plural |
Nominativo |
गोपिष्ठः
gopiṣṭhaḥ
|
गोपिष्ठौ
gopiṣṭhau
|
गोपिष्ठाः
gopiṣṭhāḥ
|
Vocativo |
गोपिष्ठ
gopiṣṭha
|
गोपिष्ठौ
gopiṣṭhau
|
गोपिष्ठाः
gopiṣṭhāḥ
|
Acusativo |
गोपिष्ठम्
gopiṣṭham
|
गोपिष्ठौ
gopiṣṭhau
|
गोपिष्ठान्
gopiṣṭhān
|
Instrumental |
गोपिष्ठेन
gopiṣṭhena
|
गोपिष्ठाभ्याम्
gopiṣṭhābhyām
|
गोपिष्ठैः
gopiṣṭhaiḥ
|
Dativo |
गोपिष्ठाय
gopiṣṭhāya
|
गोपिष्ठाभ्याम्
gopiṣṭhābhyām
|
गोपिष्ठेभ्यः
gopiṣṭhebhyaḥ
|
Ablativo |
गोपिष्ठात्
gopiṣṭhāt
|
गोपिष्ठाभ्याम्
gopiṣṭhābhyām
|
गोपिष्ठेभ्यः
gopiṣṭhebhyaḥ
|
Genitivo |
गोपिष्ठस्य
gopiṣṭhasya
|
गोपिष्ठयोः
gopiṣṭhayoḥ
|
गोपिष्ठानाम्
gopiṣṭhānām
|
Locativo |
गोपिष्ठे
gopiṣṭhe
|
गोपिष्ठयोः
gopiṣṭhayoḥ
|
गोपिष्ठेषु
gopiṣṭheṣu
|