| Singular | Dual | Plural |
| Nominativo |
गोपिष्ठः
gopiṣṭhaḥ
|
गोपिष्ठौ
gopiṣṭhau
|
गोपिष्ठाः
gopiṣṭhāḥ
|
| Vocativo |
गोपिष्ठ
gopiṣṭha
|
गोपिष्ठौ
gopiṣṭhau
|
गोपिष्ठाः
gopiṣṭhāḥ
|
| Acusativo |
गोपिष्ठम्
gopiṣṭham
|
गोपिष्ठौ
gopiṣṭhau
|
गोपिष्ठान्
gopiṣṭhān
|
| Instrumental |
गोपिष्ठेन
gopiṣṭhena
|
गोपिष्ठाभ्याम्
gopiṣṭhābhyām
|
गोपिष्ठैः
gopiṣṭhaiḥ
|
| Dativo |
गोपिष्ठाय
gopiṣṭhāya
|
गोपिष्ठाभ्याम्
gopiṣṭhābhyām
|
गोपिष्ठेभ्यः
gopiṣṭhebhyaḥ
|
| Ablativo |
गोपिष्ठात्
gopiṣṭhāt
|
गोपिष्ठाभ्याम्
gopiṣṭhābhyām
|
गोपिष्ठेभ्यः
gopiṣṭhebhyaḥ
|
| Genitivo |
गोपिष्ठस्य
gopiṣṭhasya
|
गोपिष्ठयोः
gopiṣṭhayoḥ
|
गोपिष्ठानाम्
gopiṣṭhānām
|
| Locativo |
गोपिष्ठे
gopiṣṭhe
|
गोपिष्ठयोः
gopiṣṭhayoḥ
|
गोपिष्ठेषु
gopiṣṭheṣu
|