| Singular | Dual | Plural |
Nominativo |
गौतमार्धिकम्
gautamārdhikam
|
गौतमार्धिके
gautamārdhike
|
गौतमार्धिकानि
gautamārdhikāni
|
Vocativo |
गौतमार्धिक
gautamārdhika
|
गौतमार्धिके
gautamārdhike
|
गौतमार्धिकानि
gautamārdhikāni
|
Acusativo |
गौतमार्धिकम्
gautamārdhikam
|
गौतमार्धिके
gautamārdhike
|
गौतमार्धिकानि
gautamārdhikāni
|
Instrumental |
गौतमार्धिकेन
gautamārdhikena
|
गौतमार्धिकाभ्याम्
gautamārdhikābhyām
|
गौतमार्धिकैः
gautamārdhikaiḥ
|
Dativo |
गौतमार्धिकाय
gautamārdhikāya
|
गौतमार्धिकाभ्याम्
gautamārdhikābhyām
|
गौतमार्धिकेभ्यः
gautamārdhikebhyaḥ
|
Ablativo |
गौतमार्धिकात्
gautamārdhikāt
|
गौतमार्धिकाभ्याम्
gautamārdhikābhyām
|
गौतमार्धिकेभ्यः
gautamārdhikebhyaḥ
|
Genitivo |
गौतमार्धिकस्य
gautamārdhikasya
|
गौतमार्धिकयोः
gautamārdhikayoḥ
|
गौतमार्धिकानाम्
gautamārdhikānām
|
Locativo |
गौतमार्धिके
gautamārdhike
|
गौतमार्धिकयोः
gautamārdhikayoḥ
|
गौतमार्धिकेषु
gautamārdhikeṣu
|