Singular | Dual | Plural | |
Nominativo |
गौपवनः
gaupavanaḥ |
गौपवनौ
gaupavanau |
गौपवनाः
gaupavanāḥ |
Vocativo |
गौपवन
gaupavana |
गौपवनौ
gaupavanau |
गौपवनाः
gaupavanāḥ |
Acusativo |
गौपवनम्
gaupavanam |
गौपवनौ
gaupavanau |
गौपवनान्
gaupavanān |
Instrumental |
गौपवनेन
gaupavanena |
गौपवनाभ्याम्
gaupavanābhyām |
गौपवनैः
gaupavanaiḥ |
Dativo |
गौपवनाय
gaupavanāya |
गौपवनाभ्याम्
gaupavanābhyām |
गौपवनेभ्यः
gaupavanebhyaḥ |
Ablativo |
गौपवनात्
gaupavanāt |
गौपवनाभ्याम्
gaupavanābhyām |
गौपवनेभ्यः
gaupavanebhyaḥ |
Genitivo |
गौपवनस्य
gaupavanasya |
गौपवनयोः
gaupavanayoḥ |
गौपवनानाम्
gaupavanānām |
Locativo |
गौपवने
gaupavane |
गौपवनयोः
gaupavanayoḥ |
गौपवनेषु
gaupavaneṣu |