Singular | Dual | Plural | |
Nominativo |
गौभृतः
gaubhṛtaḥ |
गौभृतौ
gaubhṛtau |
गौभृताः
gaubhṛtāḥ |
Vocativo |
गौभृत
gaubhṛta |
गौभृतौ
gaubhṛtau |
गौभृताः
gaubhṛtāḥ |
Acusativo |
गौभृतम्
gaubhṛtam |
गौभृतौ
gaubhṛtau |
गौभृतान्
gaubhṛtān |
Instrumental |
गौभृतेन
gaubhṛtena |
गौभृताभ्याम्
gaubhṛtābhyām |
गौभृतैः
gaubhṛtaiḥ |
Dativo |
गौभृताय
gaubhṛtāya |
गौभृताभ्याम्
gaubhṛtābhyām |
गौभृतेभ्यः
gaubhṛtebhyaḥ |
Ablativo |
गौभृतात्
gaubhṛtāt |
गौभृताभ्याम्
gaubhṛtābhyām |
गौभृतेभ्यः
gaubhṛtebhyaḥ |
Genitivo |
गौभृतस्य
gaubhṛtasya |
गौभृतयोः
gaubhṛtayoḥ |
गौभृतानाम्
gaubhṛtānām |
Locativo |
गौभृते
gaubhṛte |
गौभृतयोः
gaubhṛtayoḥ |
गौभृतेषु
gaubhṛteṣu |