| Singular | Dual | Plural |
Nominativo |
गौमतायनः
gaumatāyanaḥ
|
गौमतायनौ
gaumatāyanau
|
गौमतायनाः
gaumatāyanāḥ
|
Vocativo |
गौमतायन
gaumatāyana
|
गौमतायनौ
gaumatāyanau
|
गौमतायनाः
gaumatāyanāḥ
|
Acusativo |
गौमतायनम्
gaumatāyanam
|
गौमतायनौ
gaumatāyanau
|
गौमतायनान्
gaumatāyanān
|
Instrumental |
गौमतायनेन
gaumatāyanena
|
गौमतायनाभ्याम्
gaumatāyanābhyām
|
गौमतायनैः
gaumatāyanaiḥ
|
Dativo |
गौमतायनाय
gaumatāyanāya
|
गौमतायनाभ्याम्
gaumatāyanābhyām
|
गौमतायनेभ्यः
gaumatāyanebhyaḥ
|
Ablativo |
गौमतायनात्
gaumatāyanāt
|
गौमतायनाभ्याम्
gaumatāyanābhyām
|
गौमतायनेभ्यः
gaumatāyanebhyaḥ
|
Genitivo |
गौमतायनस्य
gaumatāyanasya
|
गौमतायनयोः
gaumatāyanayoḥ
|
गौमतायनानाम्
gaumatāyanānām
|
Locativo |
गौमतायने
gaumatāyane
|
गौमतायनयोः
gaumatāyanayoḥ
|
गौमतायनेषु
gaumatāyaneṣu
|