| Singular | Dual | Plural |
Nominativo |
गौमतायनकः
gaumatāyanakaḥ
|
गौमतायनकौ
gaumatāyanakau
|
गौमतायनकाः
gaumatāyanakāḥ
|
Vocativo |
गौमतायनक
gaumatāyanaka
|
गौमतायनकौ
gaumatāyanakau
|
गौमतायनकाः
gaumatāyanakāḥ
|
Acusativo |
गौमतायनकम्
gaumatāyanakam
|
गौमतायनकौ
gaumatāyanakau
|
गौमतायनकान्
gaumatāyanakān
|
Instrumental |
गौमतायनकेन
gaumatāyanakena
|
गौमतायनकाभ्याम्
gaumatāyanakābhyām
|
गौमतायनकैः
gaumatāyanakaiḥ
|
Dativo |
गौमतायनकाय
gaumatāyanakāya
|
गौमतायनकाभ्याम्
gaumatāyanakābhyām
|
गौमतायनकेभ्यः
gaumatāyanakebhyaḥ
|
Ablativo |
गौमतायनकात्
gaumatāyanakāt
|
गौमतायनकाभ्याम्
gaumatāyanakābhyām
|
गौमतायनकेभ्यः
gaumatāyanakebhyaḥ
|
Genitivo |
गौमतायनकस्य
gaumatāyanakasya
|
गौमतायनकयोः
gaumatāyanakayoḥ
|
गौमतायनकानाम्
gaumatāyanakānām
|
Locativo |
गौमतायनके
gaumatāyanake
|
गौमतायनकयोः
gaumatāyanakayoḥ
|
गौमतायनकेषु
gaumatāyanakeṣu
|