| Singular | Dual | Plural |
Nominativo |
गौमथिका
gaumathikā
|
गौमथिके
gaumathike
|
गौमथिकाः
gaumathikāḥ
|
Vocativo |
गौमथिके
gaumathike
|
गौमथिके
gaumathike
|
गौमथिकाः
gaumathikāḥ
|
Acusativo |
गौमथिकाम्
gaumathikām
|
गौमथिके
gaumathike
|
गौमथिकाः
gaumathikāḥ
|
Instrumental |
गौमथिकया
gaumathikayā
|
गौमथिकाभ्याम्
gaumathikābhyām
|
गौमथिकाभिः
gaumathikābhiḥ
|
Dativo |
गौमथिकायै
gaumathikāyai
|
गौमथिकाभ्याम्
gaumathikābhyām
|
गौमथिकाभ्यः
gaumathikābhyaḥ
|
Ablativo |
गौमथिकायाः
gaumathikāyāḥ
|
गौमथिकाभ्याम्
gaumathikābhyām
|
गौमथिकाभ्यः
gaumathikābhyaḥ
|
Genitivo |
गौमथिकायाः
gaumathikāyāḥ
|
गौमथिकयोः
gaumathikayoḥ
|
गौमथिकानाम्
gaumathikānām
|
Locativo |
गौमथिकायाम्
gaumathikāyām
|
गौमथिकयोः
gaumathikayoḥ
|
गौमथिकासु
gaumathikāsu
|