| Singular | Dual | Plural | |
| Nominativo |
ग्रभीतृ
grabhītṛ |
ग्रभीतृणी
grabhītṛṇī |
ग्रभीतॄणि
grabhītṝṇi |
| Vocativo |
ग्रभीतः
grabhītaḥ |
ग्रभीतारौ
grabhītārau |
ग्रभीतारः
grabhītāraḥ |
| Acusativo |
ग्रभीतारम्
grabhītāram |
ग्रभीतारौ
grabhītārau |
ग्रभीतॄन्
grabhītṝn |
| Instrumental |
ग्रभीतृणा
grabhītṛṇā ग्रभीत्रा grabhītrā |
ग्रभीतृभ्याम्
grabhītṛbhyām |
ग्रभीतृभिः
grabhītṛbhiḥ |
| Dativo |
ग्रभीतृणे
grabhītṛṇe ग्रभीत्रे grabhītre |
ग्रभीतृभ्याम्
grabhītṛbhyām |
ग्रभीतृभ्यः
grabhītṛbhyaḥ |
| Ablativo |
ग्रभीतृणः
grabhītṛṇaḥ ग्रभीतुः grabhītuḥ |
ग्रभीतृभ्याम्
grabhītṛbhyām |
ग्रभीतृभ्यः
grabhītṛbhyaḥ |
| Genitivo |
ग्रभीतृणः
grabhītṛṇaḥ ग्रभीतुः grabhītuḥ |
ग्रभीतृणोः
grabhītṛṇoḥ ग्रभीत्रोः grabhītroḥ |
ग्रभीतॄणाम्
grabhītṝṇām |
| Locativo |
ग्रभीतृणि
grabhītṛṇi ग्रभीतरि grabhītari |
ग्रभीतृणोः
grabhītṛṇoḥ ग्रभीत्रोः grabhītroḥ |
ग्रभीतृषु
grabhītṛṣu |