Singular | Dual | Plural | |
Nominativo |
घण्टिका
ghaṇṭikā |
घण्टिके
ghaṇṭike |
घण्टिकाः
ghaṇṭikāḥ |
Vocativo |
घण्टिके
ghaṇṭike |
घण्टिके
ghaṇṭike |
घण्टिकाः
ghaṇṭikāḥ |
Acusativo |
घण्टिकाम्
ghaṇṭikām |
घण्टिके
ghaṇṭike |
घण्टिकाः
ghaṇṭikāḥ |
Instrumental |
घण्टिकया
ghaṇṭikayā |
घण्टिकाभ्याम्
ghaṇṭikābhyām |
घण्टिकाभिः
ghaṇṭikābhiḥ |
Dativo |
घण्टिकायै
ghaṇṭikāyai |
घण्टिकाभ्याम्
ghaṇṭikābhyām |
घण्टिकाभ्यः
ghaṇṭikābhyaḥ |
Ablativo |
घण्टिकायाः
ghaṇṭikāyāḥ |
घण्टिकाभ्याम्
ghaṇṭikābhyām |
घण्टिकाभ्यः
ghaṇṭikābhyaḥ |
Genitivo |
घण्टिकायाः
ghaṇṭikāyāḥ |
घण्टिकयोः
ghaṇṭikayoḥ |
घण्टिकानाम्
ghaṇṭikānām |
Locativo |
घण्टिकायाम्
ghaṇṭikāyām |
घण्टिकयोः
ghaṇṭikayoḥ |
घण्टिकासु
ghaṇṭikāsu |