| Singular | Dual | Plural |
Nominativo |
घण्टिकोणः
ghaṇṭikoṇaḥ
|
घण्टिकोणौ
ghaṇṭikoṇau
|
घण्टिकोणाः
ghaṇṭikoṇāḥ
|
Vocativo |
घण्टिकोण
ghaṇṭikoṇa
|
घण्टिकोणौ
ghaṇṭikoṇau
|
घण्टिकोणाः
ghaṇṭikoṇāḥ
|
Acusativo |
घण्टिकोणम्
ghaṇṭikoṇam
|
घण्टिकोणौ
ghaṇṭikoṇau
|
घण्टिकोणान्
ghaṇṭikoṇān
|
Instrumental |
घण्टिकोणेन
ghaṇṭikoṇena
|
घण्टिकोणाभ्याम्
ghaṇṭikoṇābhyām
|
घण्टिकोणैः
ghaṇṭikoṇaiḥ
|
Dativo |
घण्टिकोणाय
ghaṇṭikoṇāya
|
घण्टिकोणाभ्याम्
ghaṇṭikoṇābhyām
|
घण्टिकोणेभ्यः
ghaṇṭikoṇebhyaḥ
|
Ablativo |
घण्टिकोणात्
ghaṇṭikoṇāt
|
घण्टिकोणाभ्याम्
ghaṇṭikoṇābhyām
|
घण्टिकोणेभ्यः
ghaṇṭikoṇebhyaḥ
|
Genitivo |
घण्टिकोणस्य
ghaṇṭikoṇasya
|
घण्टिकोणयोः
ghaṇṭikoṇayoḥ
|
घण्टिकोणानाम्
ghaṇṭikoṇānām
|
Locativo |
घण्टिकोणे
ghaṇṭikoṇe
|
घण्टिकोणयोः
ghaṇṭikoṇayoḥ
|
घण्टिकोणेषु
ghaṇṭikoṇeṣu
|