Singular | Dual | Plural | |
Nominativo |
घनता
ghanatā |
घनते
ghanate |
घनताः
ghanatāḥ |
Vocativo |
घनते
ghanate |
घनते
ghanate |
घनताः
ghanatāḥ |
Acusativo |
घनताम्
ghanatām |
घनते
ghanate |
घनताः
ghanatāḥ |
Instrumental |
घनतया
ghanatayā |
घनताभ्याम्
ghanatābhyām |
घनताभिः
ghanatābhiḥ |
Dativo |
घनतायै
ghanatāyai |
घनताभ्याम्
ghanatābhyām |
घनताभ्यः
ghanatābhyaḥ |
Ablativo |
घनतायाः
ghanatāyāḥ |
घनताभ्याम्
ghanatābhyām |
घनताभ्यः
ghanatābhyaḥ |
Genitivo |
घनतायाः
ghanatāyāḥ |
घनतयोः
ghanatayoḥ |
घनतानाम्
ghanatānām |
Locativo |
घनतायाम्
ghanatāyām |
घनतयोः
ghanatayoḥ |
घनतासु
ghanatāsu |