| Singular | Dual | Plural |
Nominativo |
घननीहारः
ghananīhāraḥ
|
घननीहारौ
ghananīhārau
|
घननीहाराः
ghananīhārāḥ
|
Vocativo |
घननीहार
ghananīhāra
|
घननीहारौ
ghananīhārau
|
घननीहाराः
ghananīhārāḥ
|
Acusativo |
घननीहारम्
ghananīhāram
|
घननीहारौ
ghananīhārau
|
घननीहारान्
ghananīhārān
|
Instrumental |
घननीहारेण
ghananīhāreṇa
|
घननीहाराभ्याम्
ghananīhārābhyām
|
घननीहारैः
ghananīhāraiḥ
|
Dativo |
घननीहाराय
ghananīhārāya
|
घननीहाराभ्याम्
ghananīhārābhyām
|
घननीहारेभ्यः
ghananīhārebhyaḥ
|
Ablativo |
घननीहारात्
ghananīhārāt
|
घननीहाराभ्याम्
ghananīhārābhyām
|
घननीहारेभ्यः
ghananīhārebhyaḥ
|
Genitivo |
घननीहारस्य
ghananīhārasya
|
घननीहारयोः
ghananīhārayoḥ
|
घननीहाराणाम्
ghananīhārāṇām
|
Locativo |
घननीहारे
ghananīhāre
|
घननीहारयोः
ghananīhārayoḥ
|
घननीहारेषु
ghananīhāreṣu
|