Singular | Dual | Plural | |
Nominativo |
घनवारि
ghanavāri |
घनवारिणी
ghanavāriṇī |
घनवारीणि
ghanavārīṇi |
Vocativo |
घनवारे
ghanavāre घनवारि ghanavāri |
घनवारिणी
ghanavāriṇī |
घनवारीणि
ghanavārīṇi |
Acusativo |
घनवारि
ghanavāri |
घनवारिणी
ghanavāriṇī |
घनवारीणि
ghanavārīṇi |
Instrumental |
घनवारिणा
ghanavāriṇā |
घनवारिभ्याम्
ghanavāribhyām |
घनवारिभिः
ghanavāribhiḥ |
Dativo |
घनवारिणे
ghanavāriṇe |
घनवारिभ्याम्
ghanavāribhyām |
घनवारिभ्यः
ghanavāribhyaḥ |
Ablativo |
घनवारिणः
ghanavāriṇaḥ |
घनवारिभ्याम्
ghanavāribhyām |
घनवारिभ्यः
ghanavāribhyaḥ |
Genitivo |
घनवारिणः
ghanavāriṇaḥ |
घनवारिणोः
ghanavāriṇoḥ |
घनवारीणाम्
ghanavārīṇām |
Locativo |
घनवारिणि
ghanavāriṇi |
घनवारिणोः
ghanavāriṇoḥ |
घनवारिषु
ghanavāriṣu |