| Singular | Dual | Plural |
Nominativo |
घनाज्ञानम्
ghanājñānam
|
घनाज्ञाने
ghanājñāne
|
घनाज्ञानानि
ghanājñānāni
|
Vocativo |
घनाज्ञान
ghanājñāna
|
घनाज्ञाने
ghanājñāne
|
घनाज्ञानानि
ghanājñānāni
|
Acusativo |
घनाज्ञानम्
ghanājñānam
|
घनाज्ञाने
ghanājñāne
|
घनाज्ञानानि
ghanājñānāni
|
Instrumental |
घनाज्ञानेन
ghanājñānena
|
घनाज्ञानाभ्याम्
ghanājñānābhyām
|
घनाज्ञानैः
ghanājñānaiḥ
|
Dativo |
घनाज्ञानाय
ghanājñānāya
|
घनाज्ञानाभ्याम्
ghanājñānābhyām
|
घनाज्ञानेभ्यः
ghanājñānebhyaḥ
|
Ablativo |
घनाज्ञानात्
ghanājñānāt
|
घनाज्ञानाभ्याम्
ghanājñānābhyām
|
घनाज्ञानेभ्यः
ghanājñānebhyaḥ
|
Genitivo |
घनाज्ञानस्य
ghanājñānasya
|
घनाज्ञानयोः
ghanājñānayoḥ
|
घनाज्ञानानाम्
ghanājñānānām
|
Locativo |
घनाज्ञाने
ghanājñāne
|
घनाज्ञानयोः
ghanājñānayoḥ
|
घनाज्ञानेषु
ghanājñāneṣu
|