| Singular | Dual | Plural |
Nominativo |
घनाञ्जनी
ghanāñjanī
|
घनाञ्जन्यौ
ghanāñjanyau
|
घनाञ्जन्यः
ghanāñjanyaḥ
|
Vocativo |
घनाञ्जनि
ghanāñjani
|
घनाञ्जन्यौ
ghanāñjanyau
|
घनाञ्जन्यः
ghanāñjanyaḥ
|
Acusativo |
घनाञ्जनीम्
ghanāñjanīm
|
घनाञ्जन्यौ
ghanāñjanyau
|
घनाञ्जनीः
ghanāñjanīḥ
|
Instrumental |
घनाञ्जन्या
ghanāñjanyā
|
घनाञ्जनीभ्याम्
ghanāñjanībhyām
|
घनाञ्जनीभिः
ghanāñjanībhiḥ
|
Dativo |
घनाञ्जन्यै
ghanāñjanyai
|
घनाञ्जनीभ्याम्
ghanāñjanībhyām
|
घनाञ्जनीभ्यः
ghanāñjanībhyaḥ
|
Ablativo |
घनाञ्जन्याः
ghanāñjanyāḥ
|
घनाञ्जनीभ्याम्
ghanāñjanībhyām
|
घनाञ्जनीभ्यः
ghanāñjanībhyaḥ
|
Genitivo |
घनाञ्जन्याः
ghanāñjanyāḥ
|
घनाञ्जन्योः
ghanāñjanyoḥ
|
घनाञ्जनीनाम्
ghanāñjanīnām
|
Locativo |
घनाञ्जन्याम्
ghanāñjanyām
|
घनाञ्जन्योः
ghanāñjanyoḥ
|
घनाञ्जनीषु
ghanāñjanīṣu
|