| Singular | Dual | Plural |
Nominativo |
घनारुद्धा
ghanāruddhā
|
घनारुद्धे
ghanāruddhe
|
घनारुद्धाः
ghanāruddhāḥ
|
Vocativo |
घनारुद्धे
ghanāruddhe
|
घनारुद्धे
ghanāruddhe
|
घनारुद्धाः
ghanāruddhāḥ
|
Acusativo |
घनारुद्धाम्
ghanāruddhām
|
घनारुद्धे
ghanāruddhe
|
घनारुद्धाः
ghanāruddhāḥ
|
Instrumental |
घनारुद्धया
ghanāruddhayā
|
घनारुद्धाभ्याम्
ghanāruddhābhyām
|
घनारुद्धाभिः
ghanāruddhābhiḥ
|
Dativo |
घनारुद्धायै
ghanāruddhāyai
|
घनारुद्धाभ्याम्
ghanāruddhābhyām
|
घनारुद्धाभ्यः
ghanāruddhābhyaḥ
|
Ablativo |
घनारुद्धायाः
ghanāruddhāyāḥ
|
घनारुद्धाभ्याम्
ghanāruddhābhyām
|
घनारुद्धाभ्यः
ghanāruddhābhyaḥ
|
Genitivo |
घनारुद्धायाः
ghanāruddhāyāḥ
|
घनारुद्धयोः
ghanāruddhayoḥ
|
घनारुद्धानाम्
ghanāruddhānām
|
Locativo |
घनारुद्धायाम्
ghanāruddhāyām
|
घनारुद्धयोः
ghanāruddhayoḥ
|
घनारुद्धासु
ghanāruddhāsu
|