| Singular | Dual | Plural |
Nominativo |
घनोपरुद्धः
ghanoparuddhaḥ
|
घनोपरुद्धौ
ghanoparuddhau
|
घनोपरुद्धाः
ghanoparuddhāḥ
|
Vocativo |
घनोपरुद्ध
ghanoparuddha
|
घनोपरुद्धौ
ghanoparuddhau
|
घनोपरुद्धाः
ghanoparuddhāḥ
|
Acusativo |
घनोपरुद्धम्
ghanoparuddham
|
घनोपरुद्धौ
ghanoparuddhau
|
घनोपरुद्धान्
ghanoparuddhān
|
Instrumental |
घनोपरुद्धेन
ghanoparuddhena
|
घनोपरुद्धाभ्याम्
ghanoparuddhābhyām
|
घनोपरुद्धैः
ghanoparuddhaiḥ
|
Dativo |
घनोपरुद्धाय
ghanoparuddhāya
|
घनोपरुद्धाभ्याम्
ghanoparuddhābhyām
|
घनोपरुद्धेभ्यः
ghanoparuddhebhyaḥ
|
Ablativo |
घनोपरुद्धात्
ghanoparuddhāt
|
घनोपरुद्धाभ्याम्
ghanoparuddhābhyām
|
घनोपरुद्धेभ्यः
ghanoparuddhebhyaḥ
|
Genitivo |
घनोपरुद्धस्य
ghanoparuddhasya
|
घनोपरुद्धयोः
ghanoparuddhayoḥ
|
घनोपरुद्धानाम्
ghanoparuddhānām
|
Locativo |
घनोपरुद्धे
ghanoparuddhe
|
घनोपरुद्धयोः
ghanoparuddhayoḥ
|
घनोपरुद्धेषु
ghanoparuddheṣu
|