Singular | Dual | Plural | |
Nominativo |
घनोपलः
ghanopalaḥ |
घनोपलौ
ghanopalau |
घनोपलाः
ghanopalāḥ |
Vocativo |
घनोपल
ghanopala |
घनोपलौ
ghanopalau |
घनोपलाः
ghanopalāḥ |
Acusativo |
घनोपलम्
ghanopalam |
घनोपलौ
ghanopalau |
घनोपलान्
ghanopalān |
Instrumental |
घनोपलेन
ghanopalena |
घनोपलाभ्याम्
ghanopalābhyām |
घनोपलैः
ghanopalaiḥ |
Dativo |
घनोपलाय
ghanopalāya |
घनोपलाभ्याम्
ghanopalābhyām |
घनोपलेभ्यः
ghanopalebhyaḥ |
Ablativo |
घनोपलात्
ghanopalāt |
घनोपलाभ्याम्
ghanopalābhyām |
घनोपलेभ्यः
ghanopalebhyaḥ |
Genitivo |
घनोपलस्य
ghanopalasya |
घनोपलयोः
ghanopalayoḥ |
घनोपलानाम्
ghanopalānām |
Locativo |
घनोपले
ghanopale |
घनोपलयोः
ghanopalayoḥ |
घनोपलेषु
ghanopaleṣu |