| Singular | Dual | Plural |
Nominativo |
घनाघना
ghanāghanā
|
घनाघने
ghanāghane
|
घनाघनाः
ghanāghanāḥ
|
Vocativo |
घनाघने
ghanāghane
|
घनाघने
ghanāghane
|
घनाघनाः
ghanāghanāḥ
|
Acusativo |
घनाघनाम्
ghanāghanām
|
घनाघने
ghanāghane
|
घनाघनाः
ghanāghanāḥ
|
Instrumental |
घनाघनया
ghanāghanayā
|
घनाघनाभ्याम्
ghanāghanābhyām
|
घनाघनाभिः
ghanāghanābhiḥ
|
Dativo |
घनाघनायै
ghanāghanāyai
|
घनाघनाभ्याम्
ghanāghanābhyām
|
घनाघनाभ्यः
ghanāghanābhyaḥ
|
Ablativo |
घनाघनायाः
ghanāghanāyāḥ
|
घनाघनाभ्याम्
ghanāghanābhyām
|
घनाघनाभ्यः
ghanāghanābhyaḥ
|
Genitivo |
घनाघनायाः
ghanāghanāyāḥ
|
घनाघनयोः
ghanāghanayoḥ
|
घनाघनानाम्
ghanāghanānām
|
Locativo |
घनाघनायाम्
ghanāghanāyām
|
घनाघनयोः
ghanāghanayoḥ
|
घनाघनासु
ghanāghanāsu
|