| Singular | Dual | Plural |
Nominativo |
घमघमारवः
ghamaghamāravaḥ
|
घमघमारवौ
ghamaghamāravau
|
घमघमारवाः
ghamaghamāravāḥ
|
Vocativo |
घमघमारव
ghamaghamārava
|
घमघमारवौ
ghamaghamāravau
|
घमघमारवाः
ghamaghamāravāḥ
|
Acusativo |
घमघमारवम्
ghamaghamāravam
|
घमघमारवौ
ghamaghamāravau
|
घमघमारवान्
ghamaghamāravān
|
Instrumental |
घमघमारवेण
ghamaghamāraveṇa
|
घमघमारवाभ्याम्
ghamaghamāravābhyām
|
घमघमारवैः
ghamaghamāravaiḥ
|
Dativo |
घमघमारवाय
ghamaghamāravāya
|
घमघमारवाभ्याम्
ghamaghamāravābhyām
|
घमघमारवेभ्यः
ghamaghamāravebhyaḥ
|
Ablativo |
घमघमारवात्
ghamaghamāravāt
|
घमघमारवाभ्याम्
ghamaghamāravābhyām
|
घमघमारवेभ्यः
ghamaghamāravebhyaḥ
|
Genitivo |
घमघमारवस्य
ghamaghamāravasya
|
घमघमारवयोः
ghamaghamāravayoḥ
|
घमघमारवाणाम्
ghamaghamāravāṇām
|
Locativo |
घमघमारवे
ghamaghamārave
|
घमघमारवयोः
ghamaghamāravayoḥ
|
घमघमारवेषु
ghamaghamāraveṣu
|