| Singular | Dual | Plural |
Nominativo |
चक्रपालः
cakrapālaḥ
|
चक्रपालौ
cakrapālau
|
चक्रपालाः
cakrapālāḥ
|
Vocativo |
चक्रपाल
cakrapāla
|
चक्रपालौ
cakrapālau
|
चक्रपालाः
cakrapālāḥ
|
Acusativo |
चक्रपालम्
cakrapālam
|
चक्रपालौ
cakrapālau
|
चक्रपालान्
cakrapālān
|
Instrumental |
चक्रपालेन
cakrapālena
|
चक्रपालाभ्याम्
cakrapālābhyām
|
चक्रपालैः
cakrapālaiḥ
|
Dativo |
चक्रपालाय
cakrapālāya
|
चक्रपालाभ्याम्
cakrapālābhyām
|
चक्रपालेभ्यः
cakrapālebhyaḥ
|
Ablativo |
चक्रपालात्
cakrapālāt
|
चक्रपालाभ्याम्
cakrapālābhyām
|
चक्रपालेभ्यः
cakrapālebhyaḥ
|
Genitivo |
चक्रपालस्य
cakrapālasya
|
चक्रपालयोः
cakrapālayoḥ
|
चक्रपालानाम्
cakrapālānām
|
Locativo |
चक्रपाले
cakrapāle
|
चक्रपालयोः
cakrapālayoḥ
|
चक्रपालेषु
cakrapāleṣu
|