| Singular | Dual | Plural |
Nominativo |
चक्रवर्तिता
cakravartitā
|
चक्रवर्तिते
cakravartite
|
चक्रवर्तिताः
cakravartitāḥ
|
Vocativo |
चक्रवर्तिते
cakravartite
|
चक्रवर्तिते
cakravartite
|
चक्रवर्तिताः
cakravartitāḥ
|
Acusativo |
चक्रवर्तिताम्
cakravartitām
|
चक्रवर्तिते
cakravartite
|
चक्रवर्तिताः
cakravartitāḥ
|
Instrumental |
चक्रवर्तितया
cakravartitayā
|
चक्रवर्तिताभ्याम्
cakravartitābhyām
|
चक्रवर्तिताभिः
cakravartitābhiḥ
|
Dativo |
चक्रवर्तितायै
cakravartitāyai
|
चक्रवर्तिताभ्याम्
cakravartitābhyām
|
चक्रवर्तिताभ्यः
cakravartitābhyaḥ
|
Ablativo |
चक्रवर्तितायाः
cakravartitāyāḥ
|
चक्रवर्तिताभ्याम्
cakravartitābhyām
|
चक्रवर्तिताभ्यः
cakravartitābhyaḥ
|
Genitivo |
चक्रवर्तितायाः
cakravartitāyāḥ
|
चक्रवर्तितयोः
cakravartitayoḥ
|
चक्रवर्तितानाम्
cakravartitānām
|
Locativo |
चक्रवर्तितायाम्
cakravartitāyām
|
चक्रवर्तितयोः
cakravartitayoḥ
|
चक्रवर्तितासु
cakravartitāsu
|