| Singular | Dual | Plural |
Nominativo |
चक्राकृतिः
cakrākṛtiḥ
|
चक्राकृती
cakrākṛtī
|
चक्राकृतयः
cakrākṛtayaḥ
|
Vocativo |
चक्राकृते
cakrākṛte
|
चक्राकृती
cakrākṛtī
|
चक्राकृतयः
cakrākṛtayaḥ
|
Acusativo |
चक्राकृतिम्
cakrākṛtim
|
चक्राकृती
cakrākṛtī
|
चक्राकृतीन्
cakrākṛtīn
|
Instrumental |
चक्राकृतिना
cakrākṛtinā
|
चक्राकृतिभ्याम्
cakrākṛtibhyām
|
चक्राकृतिभिः
cakrākṛtibhiḥ
|
Dativo |
चक्राकृतये
cakrākṛtaye
|
चक्राकृतिभ्याम्
cakrākṛtibhyām
|
चक्राकृतिभ्यः
cakrākṛtibhyaḥ
|
Ablativo |
चक्राकृतेः
cakrākṛteḥ
|
चक्राकृतिभ्याम्
cakrākṛtibhyām
|
चक्राकृतिभ्यः
cakrākṛtibhyaḥ
|
Genitivo |
चक्राकृतेः
cakrākṛteḥ
|
चक्राकृत्योः
cakrākṛtyoḥ
|
चक्राकृतीनाम्
cakrākṛtīnām
|
Locativo |
चक्राकृतौ
cakrākṛtau
|
चक्राकृत्योः
cakrākṛtyoḥ
|
चक्राकृतिषु
cakrākṛtiṣu
|