| Singular | Dual | Plural |
Nominativo |
अक्षयवटः
akṣayavaṭaḥ
|
अक्षयवटौ
akṣayavaṭau
|
अक्षयवटाः
akṣayavaṭāḥ
|
Vocativo |
अक्षयवट
akṣayavaṭa
|
अक्षयवटौ
akṣayavaṭau
|
अक्षयवटाः
akṣayavaṭāḥ
|
Acusativo |
अक्षयवटम्
akṣayavaṭam
|
अक्षयवटौ
akṣayavaṭau
|
अक्षयवटान्
akṣayavaṭān
|
Instrumental |
अक्षयवटेन
akṣayavaṭena
|
अक्षयवटाभ्याम्
akṣayavaṭābhyām
|
अक्षयवटैः
akṣayavaṭaiḥ
|
Dativo |
अक्षयवटाय
akṣayavaṭāya
|
अक्षयवटाभ्याम्
akṣayavaṭābhyām
|
अक्षयवटेभ्यः
akṣayavaṭebhyaḥ
|
Ablativo |
अक्षयवटात्
akṣayavaṭāt
|
अक्षयवटाभ्याम्
akṣayavaṭābhyām
|
अक्षयवटेभ्यः
akṣayavaṭebhyaḥ
|
Genitivo |
अक्षयवटस्य
akṣayavaṭasya
|
अक्षयवटयोः
akṣayavaṭayoḥ
|
अक्षयवटानाम्
akṣayavaṭānām
|
Locativo |
अक्षयवटे
akṣayavaṭe
|
अक्षयवटयोः
akṣayavaṭayoḥ
|
अक्षयवटेषु
akṣayavaṭeṣu
|