| Singular | Dual | Plural |
Nominativo |
चेतयित्री
cetayitrī
|
चेतयित्र्यौ
cetayitryau
|
चेतयित्र्यः
cetayitryaḥ
|
Vocativo |
चेतयित्रि
cetayitri
|
चेतयित्र्यौ
cetayitryau
|
चेतयित्र्यः
cetayitryaḥ
|
Acusativo |
चेतयित्रीम्
cetayitrīm
|
चेतयित्र्यौ
cetayitryau
|
चेतयित्रीः
cetayitrīḥ
|
Instrumental |
चेतयित्र्या
cetayitryā
|
चेतयित्रीभ्याम्
cetayitrībhyām
|
चेतयित्रीभिः
cetayitrībhiḥ
|
Dativo |
चेतयित्र्यै
cetayitryai
|
चेतयित्रीभ्याम्
cetayitrībhyām
|
चेतयित्रीभ्यः
cetayitrībhyaḥ
|
Ablativo |
चेतयित्र्याः
cetayitryāḥ
|
चेतयित्रीभ्याम्
cetayitrībhyām
|
चेतयित्रीभ्यः
cetayitrībhyaḥ
|
Genitivo |
चेतयित्र्याः
cetayitryāḥ
|
चेतयित्र्योः
cetayitryoḥ
|
चेतयित्रीणाम्
cetayitrīṇām
|
Locativo |
चेतयित्र्याम्
cetayitryām
|
चेतयित्र्योः
cetayitryoḥ
|
चेतयित्रीषु
cetayitrīṣu
|