| Singular | Dual | Plural |
| Nominativo |
चिन्तयितव्यम्
cintayitavyam
|
चिन्तयितव्ये
cintayitavye
|
चिन्तयितव्यानि
cintayitavyāni
|
| Vocativo |
चिन्तयितव्य
cintayitavya
|
चिन्तयितव्ये
cintayitavye
|
चिन्तयितव्यानि
cintayitavyāni
|
| Acusativo |
चिन्तयितव्यम्
cintayitavyam
|
चिन्तयितव्ये
cintayitavye
|
चिन्तयितव्यानि
cintayitavyāni
|
| Instrumental |
चिन्तयितव्येन
cintayitavyena
|
चिन्तयितव्याभ्याम्
cintayitavyābhyām
|
चिन्तयितव्यैः
cintayitavyaiḥ
|
| Dativo |
चिन्तयितव्याय
cintayitavyāya
|
चिन्तयितव्याभ्याम्
cintayitavyābhyām
|
चिन्तयितव्येभ्यः
cintayitavyebhyaḥ
|
| Ablativo |
चिन्तयितव्यात्
cintayitavyāt
|
चिन्तयितव्याभ्याम्
cintayitavyābhyām
|
चिन्तयितव्येभ्यः
cintayitavyebhyaḥ
|
| Genitivo |
चिन्तयितव्यस्य
cintayitavyasya
|
चिन्तयितव्ययोः
cintayitavyayoḥ
|
चिन्तयितव्यानाम्
cintayitavyānām
|
| Locativo |
चिन्तयितव्ये
cintayitavye
|
चिन्तयितव्ययोः
cintayitavyayoḥ
|
चिन्तयितव्येषु
cintayitavyeṣu
|