| Singular | Dual | Plural |
| Nominativo |
चिपिटघ्राणा
cipiṭaghrāṇā
|
चिपिटघ्राणे
cipiṭaghrāṇe
|
चिपिटघ्राणाः
cipiṭaghrāṇāḥ
|
| Vocativo |
चिपिटघ्राणे
cipiṭaghrāṇe
|
चिपिटघ्राणे
cipiṭaghrāṇe
|
चिपिटघ्राणाः
cipiṭaghrāṇāḥ
|
| Acusativo |
चिपिटघ्राणाम्
cipiṭaghrāṇām
|
चिपिटघ्राणे
cipiṭaghrāṇe
|
चिपिटघ्राणाः
cipiṭaghrāṇāḥ
|
| Instrumental |
चिपिटघ्राणया
cipiṭaghrāṇayā
|
चिपिटघ्राणाभ्याम्
cipiṭaghrāṇābhyām
|
चिपिटघ्राणाभिः
cipiṭaghrāṇābhiḥ
|
| Dativo |
चिपिटघ्राणायै
cipiṭaghrāṇāyai
|
चिपिटघ्राणाभ्याम्
cipiṭaghrāṇābhyām
|
चिपिटघ्राणाभ्यः
cipiṭaghrāṇābhyaḥ
|
| Ablativo |
चिपिटघ्राणायाः
cipiṭaghrāṇāyāḥ
|
चिपिटघ्राणाभ्याम्
cipiṭaghrāṇābhyām
|
चिपिटघ्राणाभ्यः
cipiṭaghrāṇābhyaḥ
|
| Genitivo |
चिपिटघ्राणायाः
cipiṭaghrāṇāyāḥ
|
चिपिटघ्राणयोः
cipiṭaghrāṇayoḥ
|
चिपिटघ्राणानाम्
cipiṭaghrāṇānām
|
| Locativo |
चिपिटघ्राणायाम्
cipiṭaghrāṇāyām
|
चिपिटघ्राणयोः
cipiṭaghrāṇayoḥ
|
चिपिटघ्राणासु
cipiṭaghrāṇāsu
|