| Singular | Dual | Plural |
Nominativo |
चिपिटनासम्
cipiṭanāsam
|
चिपिटनासे
cipiṭanāse
|
चिपिटनासानि
cipiṭanāsāni
|
Vocativo |
चिपिटनास
cipiṭanāsa
|
चिपिटनासे
cipiṭanāse
|
चिपिटनासानि
cipiṭanāsāni
|
Acusativo |
चिपिटनासम्
cipiṭanāsam
|
चिपिटनासे
cipiṭanāse
|
चिपिटनासानि
cipiṭanāsāni
|
Instrumental |
चिपिटनासेन
cipiṭanāsena
|
चिपिटनासाभ्याम्
cipiṭanāsābhyām
|
चिपिटनासैः
cipiṭanāsaiḥ
|
Dativo |
चिपिटनासाय
cipiṭanāsāya
|
चिपिटनासाभ्याम्
cipiṭanāsābhyām
|
चिपिटनासेभ्यः
cipiṭanāsebhyaḥ
|
Ablativo |
चिपिटनासात्
cipiṭanāsāt
|
चिपिटनासाभ्याम्
cipiṭanāsābhyām
|
चिपिटनासेभ्यः
cipiṭanāsebhyaḥ
|
Genitivo |
चिपिटनासस्य
cipiṭanāsasya
|
चिपिटनासयोः
cipiṭanāsayoḥ
|
चिपिटनासानाम्
cipiṭanāsānām
|
Locativo |
चिपिटनासे
cipiṭanāse
|
चिपिटनासयोः
cipiṭanāsayoḥ
|
चिपिटनासेषु
cipiṭanāseṣu
|