| Singular | Dual | Plural |
Nominativo |
चिपिटनासिकम्
cipiṭanāsikam
|
चिपिटनासिके
cipiṭanāsike
|
चिपिटनासिकानि
cipiṭanāsikāni
|
Vocativo |
चिपिटनासिक
cipiṭanāsika
|
चिपिटनासिके
cipiṭanāsike
|
चिपिटनासिकानि
cipiṭanāsikāni
|
Acusativo |
चिपिटनासिकम्
cipiṭanāsikam
|
चिपिटनासिके
cipiṭanāsike
|
चिपिटनासिकानि
cipiṭanāsikāni
|
Instrumental |
चिपिटनासिकेन
cipiṭanāsikena
|
चिपिटनासिकाभ्याम्
cipiṭanāsikābhyām
|
चिपिटनासिकैः
cipiṭanāsikaiḥ
|
Dativo |
चिपिटनासिकाय
cipiṭanāsikāya
|
चिपिटनासिकाभ्याम्
cipiṭanāsikābhyām
|
चिपिटनासिकेभ्यः
cipiṭanāsikebhyaḥ
|
Ablativo |
चिपिटनासिकात्
cipiṭanāsikāt
|
चिपिटनासिकाभ्याम्
cipiṭanāsikābhyām
|
चिपिटनासिकेभ्यः
cipiṭanāsikebhyaḥ
|
Genitivo |
चिपिटनासिकस्य
cipiṭanāsikasya
|
चिपिटनासिकयोः
cipiṭanāsikayoḥ
|
चिपिटनासिकानाम्
cipiṭanāsikānām
|
Locativo |
चिपिटनासिके
cipiṭanāsike
|
चिपिटनासिकयोः
cipiṭanāsikayoḥ
|
चिपिटनासिकेषु
cipiṭanāsikeṣu
|