| Singular | Dual | Plural |
Nominativo |
चिपिटीकृता
cipiṭīkṛtā
|
चिपिटीकृते
cipiṭīkṛte
|
चिपिटीकृताः
cipiṭīkṛtāḥ
|
Vocativo |
चिपिटीकृते
cipiṭīkṛte
|
चिपिटीकृते
cipiṭīkṛte
|
चिपिटीकृताः
cipiṭīkṛtāḥ
|
Acusativo |
चिपिटीकृताम्
cipiṭīkṛtām
|
चिपिटीकृते
cipiṭīkṛte
|
चिपिटीकृताः
cipiṭīkṛtāḥ
|
Instrumental |
चिपिटीकृतया
cipiṭīkṛtayā
|
चिपिटीकृताभ्याम्
cipiṭīkṛtābhyām
|
चिपिटीकृताभिः
cipiṭīkṛtābhiḥ
|
Dativo |
चिपिटीकृतायै
cipiṭīkṛtāyai
|
चिपिटीकृताभ्याम्
cipiṭīkṛtābhyām
|
चिपिटीकृताभ्यः
cipiṭīkṛtābhyaḥ
|
Ablativo |
चिपिटीकृतायाः
cipiṭīkṛtāyāḥ
|
चिपिटीकृताभ्याम्
cipiṭīkṛtābhyām
|
चिपिटीकृताभ्यः
cipiṭīkṛtābhyaḥ
|
Genitivo |
चिपिटीकृतायाः
cipiṭīkṛtāyāḥ
|
चिपिटीकृतयोः
cipiṭīkṛtayoḥ
|
चिपिटीकृतानाम्
cipiṭīkṛtānām
|
Locativo |
चिपिटीकृतायाम्
cipiṭīkṛtāyām
|
चिपिटीकृतयोः
cipiṭīkṛtayoḥ
|
चिपिटीकृतासु
cipiṭīkṛtāsu
|