| Singular | Dual | Plural |
| Nominativo |
चिररात्रेप्सितम्
cirarātrepsitam
|
चिररात्रेप्सिते
cirarātrepsite
|
चिररात्रेप्सितानि
cirarātrepsitāni
|
| Vocativo |
चिररात्रेप्सित
cirarātrepsita
|
चिररात्रेप्सिते
cirarātrepsite
|
चिररात्रेप्सितानि
cirarātrepsitāni
|
| Acusativo |
चिररात्रेप्सितम्
cirarātrepsitam
|
चिररात्रेप्सिते
cirarātrepsite
|
चिररात्रेप्सितानि
cirarātrepsitāni
|
| Instrumental |
चिररात्रेप्सितेन
cirarātrepsitena
|
चिररात्रेप्सिताभ्याम्
cirarātrepsitābhyām
|
चिररात्रेप्सितैः
cirarātrepsitaiḥ
|
| Dativo |
चिररात्रेप्सिताय
cirarātrepsitāya
|
चिररात्रेप्सिताभ्याम्
cirarātrepsitābhyām
|
चिररात्रेप्सितेभ्यः
cirarātrepsitebhyaḥ
|
| Ablativo |
चिररात्रेप्सितात्
cirarātrepsitāt
|
चिररात्रेप्सिताभ्याम्
cirarātrepsitābhyām
|
चिररात्रेप्सितेभ्यः
cirarātrepsitebhyaḥ
|
| Genitivo |
चिररात्रेप्सितस्य
cirarātrepsitasya
|
चिररात्रेप्सितयोः
cirarātrepsitayoḥ
|
चिररात्रेप्सितानाम्
cirarātrepsitānām
|
| Locativo |
चिररात्रेप्सिते
cirarātrepsite
|
चिररात्रेप्सितयोः
cirarātrepsitayoḥ
|
चिररात्रेप्सितेषु
cirarātrepsiteṣu
|