| Singular | Dual | Plural |
| Nominativo |
चीनपिष्टम्
cīnapiṣṭam
|
चीनपिष्टे
cīnapiṣṭe
|
चीनपिष्टानि
cīnapiṣṭāni
|
| Vocativo |
चीनपिष्ट
cīnapiṣṭa
|
चीनपिष्टे
cīnapiṣṭe
|
चीनपिष्टानि
cīnapiṣṭāni
|
| Acusativo |
चीनपिष्टम्
cīnapiṣṭam
|
चीनपिष्टे
cīnapiṣṭe
|
चीनपिष्टानि
cīnapiṣṭāni
|
| Instrumental |
चीनपिष्टेन
cīnapiṣṭena
|
चीनपिष्टाभ्याम्
cīnapiṣṭābhyām
|
चीनपिष्टैः
cīnapiṣṭaiḥ
|
| Dativo |
चीनपिष्टाय
cīnapiṣṭāya
|
चीनपिष्टाभ्याम्
cīnapiṣṭābhyām
|
चीनपिष्टेभ्यः
cīnapiṣṭebhyaḥ
|
| Ablativo |
चीनपिष्टात्
cīnapiṣṭāt
|
चीनपिष्टाभ्याम्
cīnapiṣṭābhyām
|
चीनपिष्टेभ्यः
cīnapiṣṭebhyaḥ
|
| Genitivo |
चीनपिष्टस्य
cīnapiṣṭasya
|
चीनपिष्टयोः
cīnapiṣṭayoḥ
|
चीनपिष्टानाम्
cīnapiṣṭānām
|
| Locativo |
चीनपिष्टे
cīnapiṣṭe
|
चीनपिष्टयोः
cīnapiṣṭayoḥ
|
चीनपिष्टेषु
cīnapiṣṭeṣu
|