| Singular | Dual | Plural |
| Nominativo |
चीनपिष्टमयः
cīnapiṣṭamayaḥ
|
चीनपिष्टमयौ
cīnapiṣṭamayau
|
चीनपिष्टमयाः
cīnapiṣṭamayāḥ
|
| Vocativo |
चीनपिष्टमय
cīnapiṣṭamaya
|
चीनपिष्टमयौ
cīnapiṣṭamayau
|
चीनपिष्टमयाः
cīnapiṣṭamayāḥ
|
| Acusativo |
चीनपिष्टमयम्
cīnapiṣṭamayam
|
चीनपिष्टमयौ
cīnapiṣṭamayau
|
चीनपिष्टमयान्
cīnapiṣṭamayān
|
| Instrumental |
चीनपिष्टमयेन
cīnapiṣṭamayena
|
चीनपिष्टमयाभ्याम्
cīnapiṣṭamayābhyām
|
चीनपिष्टमयैः
cīnapiṣṭamayaiḥ
|
| Dativo |
चीनपिष्टमयाय
cīnapiṣṭamayāya
|
चीनपिष्टमयाभ्याम्
cīnapiṣṭamayābhyām
|
चीनपिष्टमयेभ्यः
cīnapiṣṭamayebhyaḥ
|
| Ablativo |
चीनपिष्टमयात्
cīnapiṣṭamayāt
|
चीनपिष्टमयाभ्याम्
cīnapiṣṭamayābhyām
|
चीनपिष्टमयेभ्यः
cīnapiṣṭamayebhyaḥ
|
| Genitivo |
चीनपिष्टमयस्य
cīnapiṣṭamayasya
|
चीनपिष्टमययोः
cīnapiṣṭamayayoḥ
|
चीनपिष्टमयानाम्
cīnapiṣṭamayānām
|
| Locativo |
चीनपिष्टमये
cīnapiṣṭamaye
|
चीनपिष्टमययोः
cīnapiṣṭamayayoḥ
|
चीनपिष्टमयेषु
cīnapiṣṭamayeṣu
|