Singular | Dual | Plural | |
Nominativo |
छगणः
chagaṇaḥ |
छगणौ
chagaṇau |
छगणाः
chagaṇāḥ |
Vocativo |
छगण
chagaṇa |
छगणौ
chagaṇau |
छगणाः
chagaṇāḥ |
Acusativo |
छगणम्
chagaṇam |
छगणौ
chagaṇau |
छगणान्
chagaṇān |
Instrumental |
छगणेन
chagaṇena |
छगणाभ्याम्
chagaṇābhyām |
छगणैः
chagaṇaiḥ |
Dativo |
छगणाय
chagaṇāya |
छगणाभ्याम्
chagaṇābhyām |
छगणेभ्यः
chagaṇebhyaḥ |
Ablativo |
छगणात्
chagaṇāt |
छगणाभ्याम्
chagaṇābhyām |
छगणेभ्यः
chagaṇebhyaḥ |
Genitivo |
छगणस्य
chagaṇasya |
छगणयोः
chagaṇayoḥ |
छगणानाम्
chagaṇānām |
Locativo |
छगणे
chagaṇe |
छगणयोः
chagaṇayoḥ |
छगणेषु
chagaṇeṣu |