| Singular | Dual | Plural |
Nominativo |
छटाफलः
chaṭāphalaḥ
|
छटाफलौ
chaṭāphalau
|
छटाफलाः
chaṭāphalāḥ
|
Vocativo |
छटाफल
chaṭāphala
|
छटाफलौ
chaṭāphalau
|
छटाफलाः
chaṭāphalāḥ
|
Acusativo |
छटाफलम्
chaṭāphalam
|
छटाफलौ
chaṭāphalau
|
छटाफलान्
chaṭāphalān
|
Instrumental |
छटाफलेन
chaṭāphalena
|
छटाफलाभ्याम्
chaṭāphalābhyām
|
छटाफलैः
chaṭāphalaiḥ
|
Dativo |
छटाफलाय
chaṭāphalāya
|
छटाफलाभ्याम्
chaṭāphalābhyām
|
छटाफलेभ्यः
chaṭāphalebhyaḥ
|
Ablativo |
छटाफलात्
chaṭāphalāt
|
छटाफलाभ्याम्
chaṭāphalābhyām
|
छटाफलेभ्यः
chaṭāphalebhyaḥ
|
Genitivo |
छटाफलस्य
chaṭāphalasya
|
छटाफलयोः
chaṭāphalayoḥ
|
छटाफलानाम्
chaṭāphalānām
|
Locativo |
छटाफले
chaṭāphale
|
छटाफलयोः
chaṭāphalayoḥ
|
छटाफलेषु
chaṭāphaleṣu
|