Singular | Dual | Plural | |
Nominativo |
छत्त्रः
chattraḥ |
छत्त्रौ
chattrau |
छत्त्राः
chattrāḥ |
Vocativo |
छत्त्र
chattra |
छत्त्रौ
chattrau |
छत्त्राः
chattrāḥ |
Acusativo |
छत्त्रम्
chattram |
छत्त्रौ
chattrau |
छत्त्रान्
chattrān |
Instrumental |
छत्त्रेण
chattreṇa |
छत्त्राभ्याम्
chattrābhyām |
छत्त्रैः
chattraiḥ |
Dativo |
छत्त्राय
chattrāya |
छत्त्राभ्याम्
chattrābhyām |
छत्त्रेभ्यः
chattrebhyaḥ |
Ablativo |
छत्त्रात्
chattrāt |
छत्त्राभ्याम्
chattrābhyām |
छत्त्रेभ्यः
chattrebhyaḥ |
Genitivo |
छत्त्रस्य
chattrasya |
छत्त्रयोः
chattrayoḥ |
छत्त्राणाम्
chattrāṇām |
Locativo |
छत्त्रे
chattre |
छत्त्रयोः
chattrayoḥ |
छत्त्रेषु
chattreṣu |