Singular | Dual | Plural | |
Nominativo |
छत्त्रा
chattrā |
छत्त्रे
chattre |
छत्त्राः
chattrāḥ |
Vocativo |
छत्त्रे
chattre |
छत्त्रे
chattre |
छत्त्राः
chattrāḥ |
Acusativo |
छत्त्राम्
chattrām |
छत्त्रे
chattre |
छत्त्राः
chattrāḥ |
Instrumental |
छत्त्रया
chattrayā |
छत्त्राभ्याम्
chattrābhyām |
छत्त्राभिः
chattrābhiḥ |
Dativo |
छत्त्रायै
chattrāyai |
छत्त्राभ्याम्
chattrābhyām |
छत्त्राभ्यः
chattrābhyaḥ |
Ablativo |
छत्त्रायाः
chattrāyāḥ |
छत्त्राभ्याम्
chattrābhyām |
छत्त्राभ्यः
chattrābhyaḥ |
Genitivo |
छत्त्रायाः
chattrāyāḥ |
छत्त्रयोः
chattrayoḥ |
छत्त्राणाम्
chattrāṇām |
Locativo |
छत्त्रायाम्
chattrāyām |
छत्त्रयोः
chattrayoḥ |
छत्त्रासु
chattrāsu |