| Singular | Dual | Plural |
Nominativo |
छत्त्रसालः
chattrasālaḥ
|
छत्त्रसालौ
chattrasālau
|
छत्त्रसालाः
chattrasālāḥ
|
Vocativo |
छत्त्रसाल
chattrasāla
|
छत्त्रसालौ
chattrasālau
|
छत्त्रसालाः
chattrasālāḥ
|
Acusativo |
छत्त्रसालम्
chattrasālam
|
छत्त्रसालौ
chattrasālau
|
छत्त्रसालान्
chattrasālān
|
Instrumental |
छत्त्रसालेन
chattrasālena
|
छत्त्रसालाभ्याम्
chattrasālābhyām
|
छत्त्रसालैः
chattrasālaiḥ
|
Dativo |
छत्त्रसालाय
chattrasālāya
|
छत्त्रसालाभ्याम्
chattrasālābhyām
|
छत्त्रसालेभ्यः
chattrasālebhyaḥ
|
Ablativo |
छत्त्रसालात्
chattrasālāt
|
छत्त्रसालाभ्याम्
chattrasālābhyām
|
छत्त्रसालेभ्यः
chattrasālebhyaḥ
|
Genitivo |
छत्त्रसालस्य
chattrasālasya
|
छत्त्रसालयोः
chattrasālayoḥ
|
छत्त्रसालानाम्
chattrasālānām
|
Locativo |
छत्त्रसाले
chattrasāle
|
छत्त्रसालयोः
chattrasālayoḥ
|
छत्त्रसालेषु
chattrasāleṣu
|