| Singular | Dual | Plural |
| Nominativo |
छत्त्रोपानहम्
chattropānaham
|
छत्त्रोपानहे
chattropānahe
|
छत्त्रोपानहानि
chattropānahāni
|
| Vocativo |
छत्त्रोपानह
chattropānaha
|
छत्त्रोपानहे
chattropānahe
|
छत्त्रोपानहानि
chattropānahāni
|
| Acusativo |
छत्त्रोपानहम्
chattropānaham
|
छत्त्रोपानहे
chattropānahe
|
छत्त्रोपानहानि
chattropānahāni
|
| Instrumental |
छत्त्रोपानहेन
chattropānahena
|
छत्त्रोपानहाभ्याम्
chattropānahābhyām
|
छत्त्रोपानहैः
chattropānahaiḥ
|
| Dativo |
छत्त्रोपानहाय
chattropānahāya
|
छत्त्रोपानहाभ्याम्
chattropānahābhyām
|
छत्त्रोपानहेभ्यः
chattropānahebhyaḥ
|
| Ablativo |
छत्त्रोपानहात्
chattropānahāt
|
छत्त्रोपानहाभ्याम्
chattropānahābhyām
|
छत्त्रोपानहेभ्यः
chattropānahebhyaḥ
|
| Genitivo |
छत्त्रोपानहस्य
chattropānahasya
|
छत्त्रोपानहयोः
chattropānahayoḥ
|
छत्त्रोपानहानाम्
chattropānahānām
|
| Locativo |
छत्त्रोपानहे
chattropānahe
|
छत्त्रोपानहयोः
chattropānahayoḥ
|
छत्त्रोपानहेषु
chattropānaheṣu
|