Singular | Dual | Plural | |
Nominativo |
छदनम्
chadanam |
छदने
chadane |
छदनानि
chadanāni |
Vocativo |
छदन
chadana |
छदने
chadane |
छदनानि
chadanāni |
Acusativo |
छदनम्
chadanam |
छदने
chadane |
छदनानि
chadanāni |
Instrumental |
छदनेन
chadanena |
छदनाभ्याम्
chadanābhyām |
छदनैः
chadanaiḥ |
Dativo |
छदनाय
chadanāya |
छदनाभ्याम्
chadanābhyām |
छदनेभ्यः
chadanebhyaḥ |
Ablativo |
छदनात्
chadanāt |
छदनाभ्याम्
chadanābhyām |
छदनेभ्यः
chadanebhyaḥ |
Genitivo |
छदनस्य
chadanasya |
छदनयोः
chadanayoḥ |
छदनानाम्
chadanānām |
Locativo |
छदने
chadane |
छदनयोः
chadanayoḥ |
छदनेषु
chadaneṣu |