| Singular | Dual | Plural |
Nominativo |
छदिष्मान्
chadiṣmān
|
छदिष्मन्तौ
chadiṣmantau
|
छदिष्मन्तः
chadiṣmantaḥ
|
Vocativo |
छदिष्मन्
chadiṣman
|
छदिष्मन्तौ
chadiṣmantau
|
छदिष्मन्तः
chadiṣmantaḥ
|
Acusativo |
छदिष्मन्तम्
chadiṣmantam
|
छदिष्मन्तौ
chadiṣmantau
|
छदिष्मतः
chadiṣmataḥ
|
Instrumental |
छदिष्मता
chadiṣmatā
|
छदिष्मद्भ्याम्
chadiṣmadbhyām
|
छदिष्मद्भिः
chadiṣmadbhiḥ
|
Dativo |
छदिष्मते
chadiṣmate
|
छदिष्मद्भ्याम्
chadiṣmadbhyām
|
छदिष्मद्भ्यः
chadiṣmadbhyaḥ
|
Ablativo |
छदिष्मतः
chadiṣmataḥ
|
छदिष्मद्भ्याम्
chadiṣmadbhyām
|
छदिष्मद्भ्यः
chadiṣmadbhyaḥ
|
Genitivo |
छदिष्मतः
chadiṣmataḥ
|
छदिष्मतोः
chadiṣmatoḥ
|
छदिष्मताम्
chadiṣmatām
|
Locativo |
छदिष्मति
chadiṣmati
|
छदिष्मतोः
chadiṣmatoḥ
|
छदिष्मत्सु
chadiṣmatsu
|