| Singular | Dual | Plural |
Nominativo |
छद्मवल्लभः
chadmavallabhaḥ
|
छद्मवल्लभौ
chadmavallabhau
|
छद्मवल्लभाः
chadmavallabhāḥ
|
Vocativo |
छद्मवल्लभ
chadmavallabha
|
छद्मवल्लभौ
chadmavallabhau
|
छद्मवल्लभाः
chadmavallabhāḥ
|
Acusativo |
छद्मवल्लभम्
chadmavallabham
|
छद्मवल्लभौ
chadmavallabhau
|
छद्मवल्लभान्
chadmavallabhān
|
Instrumental |
छद्मवल्लभेन
chadmavallabhena
|
छद्मवल्लभाभ्याम्
chadmavallabhābhyām
|
छद्मवल्लभैः
chadmavallabhaiḥ
|
Dativo |
छद्मवल्लभाय
chadmavallabhāya
|
छद्मवल्लभाभ्याम्
chadmavallabhābhyām
|
छद्मवल्लभेभ्यः
chadmavallabhebhyaḥ
|
Ablativo |
छद्मवल्लभात्
chadmavallabhāt
|
छद्मवल्लभाभ्याम्
chadmavallabhābhyām
|
छद्मवल्लभेभ्यः
chadmavallabhebhyaḥ
|
Genitivo |
छद्मवल्लभस्य
chadmavallabhasya
|
छद्मवल्लभयोः
chadmavallabhayoḥ
|
छद्मवल्लभानाम्
chadmavallabhānām
|
Locativo |
छद्मवल्लभे
chadmavallabhe
|
छद्मवल्लभयोः
chadmavallabhayoḥ
|
छद्मवल्लभेषु
chadmavallabheṣu
|