| Singular | Dual | Plural |
| Nominativo |
छद्मस्थः
chadmasthaḥ
|
छद्मस्थौ
chadmasthau
|
छद्मस्थाः
chadmasthāḥ
|
| Vocativo |
छद्मस्थ
chadmastha
|
छद्मस्थौ
chadmasthau
|
छद्मस्थाः
chadmasthāḥ
|
| Acusativo |
छद्मस्थम्
chadmastham
|
छद्मस्थौ
chadmasthau
|
छद्मस्थान्
chadmasthān
|
| Instrumental |
छद्मस्थेन
chadmasthena
|
छद्मस्थाभ्याम्
chadmasthābhyām
|
छद्मस्थैः
chadmasthaiḥ
|
| Dativo |
छद्मस्थाय
chadmasthāya
|
छद्मस्थाभ्याम्
chadmasthābhyām
|
छद्मस्थेभ्यः
chadmasthebhyaḥ
|
| Ablativo |
छद्मस्थात्
chadmasthāt
|
छद्मस्थाभ्याम्
chadmasthābhyām
|
छद्मस्थेभ्यः
chadmasthebhyaḥ
|
| Genitivo |
छद्मस्थस्य
chadmasthasya
|
छद्मस्थयोः
chadmasthayoḥ
|
छद्मस्थानाम्
chadmasthānām
|
| Locativo |
छद्मस्थे
chadmasthe
|
छद्मस्थयोः
chadmasthayoḥ
|
छद्मस्थेषु
chadmastheṣu
|