Singular | Dual | Plural | |
Nominativo |
छन्ना
channā |
छन्ने
channe |
छन्नाः
channāḥ |
Vocativo |
छन्ने
channe |
छन्ने
channe |
छन्नाः
channāḥ |
Acusativo |
छन्नाम्
channām |
छन्ने
channe |
छन्नाः
channāḥ |
Instrumental |
छन्नया
channayā |
छन्नाभ्याम्
channābhyām |
छन्नाभिः
channābhiḥ |
Dativo |
छन्नायै
channāyai |
छन्नाभ्याम्
channābhyām |
छन्नाभ्यः
channābhyaḥ |
Ablativo |
छन्नायाः
channāyāḥ |
छन्नाभ्याम्
channābhyām |
छन्नाभ्यः
channābhyaḥ |
Genitivo |
छन्नायाः
channāyāḥ |
छन्नयोः
channayoḥ |
छन्नानाम्
channānām |
Locativo |
छन्नायाम्
channāyām |
छन्नयोः
channayoḥ |
छन्नासु
channāsu |