| Singular | Dual | Plural | |
| Nominativo |
छन्दजः
chandajaḥ |
छन्दजौ
chandajau |
छन्दजाः
chandajāḥ |
| Vocativo |
छन्दज
chandaja |
छन्दजौ
chandajau |
छन्दजाः
chandajāḥ |
| Acusativo |
छन्दजम्
chandajam |
छन्दजौ
chandajau |
छन्दजान्
chandajān |
| Instrumental |
छन्दजेन
chandajena |
छन्दजाभ्याम्
chandajābhyām |
छन्दजैः
chandajaiḥ |
| Dativo |
छन्दजाय
chandajāya |
छन्दजाभ्याम्
chandajābhyām |
छन्दजेभ्यः
chandajebhyaḥ |
| Ablativo |
छन्दजात्
chandajāt |
छन्दजाभ्याम्
chandajābhyām |
छन्दजेभ्यः
chandajebhyaḥ |
| Genitivo |
छन्दजस्य
chandajasya |
छन्दजयोः
chandajayoḥ |
छन्दजानाम्
chandajānām |
| Locativo |
छन्दजे
chandaje |
छन्दजयोः
chandajayoḥ |
छन्दजेषु
chandajeṣu |